काल्पसूत्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काल्पसूत्रः
काल्पसूत्रौ
काल्पसूत्राः
सम्बोधन
काल्पसूत्र
काल्पसूत्रौ
काल्पसूत्राः
द्वितीया
काल्पसूत्रम्
काल्पसूत्रौ
काल्पसूत्रान्
तृतीया
काल्पसूत्रेण
काल्पसूत्राभ्याम्
काल्पसूत्रैः
चतुर्थी
काल्पसूत्राय
काल्पसूत्राभ्याम्
काल्पसूत्रेभ्यः
पञ्चमी
काल्पसूत्रात् / काल्पसूत्राद्
काल्पसूत्राभ्याम्
काल्पसूत्रेभ्यः
षष्ठी
काल्पसूत्रस्य
काल्पसूत्रयोः
काल्पसूत्राणाम्
सप्तमी
काल्पसूत्रे
काल्पसूत्रयोः
काल्पसूत्रेषु
 
एक
द्वि
बहु
प्रथमा
काल्पसूत्रः
काल्पसूत्रौ
काल्पसूत्राः
सम्बोधन
काल्पसूत्र
काल्पसूत्रौ
काल्पसूत्राः
द्वितीया
काल्पसूत्रम्
काल्पसूत्रौ
काल्पसूत्रान्
तृतीया
काल्पसूत्रेण
काल्पसूत्राभ्याम्
काल्पसूत्रैः
चतुर्थी
काल्पसूत्राय
काल्पसूत्राभ्याम्
काल्पसूत्रेभ्यः
पञ्चमी
काल्पसूत्रात् / काल्पसूत्राद्
काल्पसूत्राभ्याम्
काल्पसूत्रेभ्यः
षष्ठी
काल्पसूत्रस्य
काल्पसूत्रयोः
काल्पसूत्राणाम्
सप्तमी
काल्पसूत्रे
काल्पसूत्रयोः
काल्पसूत्रेषु


अन्याः