कार्दमिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कार्दमिकः
कार्दमिकौ
कार्दमिकाः
सम्बोधन
कार्दमिक
कार्दमिकौ
कार्दमिकाः
द्वितीया
कार्दमिकम्
कार्दमिकौ
कार्दमिकान्
तृतीया
कार्दमिकेन
कार्दमिकाभ्याम्
कार्दमिकैः
चतुर्थी
कार्दमिकाय
कार्दमिकाभ्याम्
कार्दमिकेभ्यः
पञ्चमी
कार्दमिकात् / कार्दमिकाद्
कार्दमिकाभ्याम्
कार्दमिकेभ्यः
षष्ठी
कार्दमिकस्य
कार्दमिकयोः
कार्दमिकानाम्
सप्तमी
कार्दमिके
कार्दमिकयोः
कार्दमिकेषु
 
एक
द्वि
बहु
प्रथमा
कार्दमिकः
कार्दमिकौ
कार्दमिकाः
सम्बोधन
कार्दमिक
कार्दमिकौ
कार्दमिकाः
द्वितीया
कार्दमिकम्
कार्दमिकौ
कार्दमिकान्
तृतीया
कार्दमिकेन
कार्दमिकाभ्याम्
कार्दमिकैः
चतुर्थी
कार्दमिकाय
कार्दमिकाभ्याम्
कार्दमिकेभ्यः
पञ्चमी
कार्दमिकात् / कार्दमिकाद्
कार्दमिकाभ्याम्
कार्दमिकेभ्यः
षष्ठी
कार्दमिकस्य
कार्दमिकयोः
कार्दमिकानाम्
सप्तमी
कार्दमिके
कार्दमिकयोः
कार्दमिकेषु


अन्याः