कार्णवेष्टकिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कार्णवेष्टकिकः
कार्णवेष्टकिकौ
कार्णवेष्टकिकाः
सम्बोधन
कार्णवेष्टकिक
कार्णवेष्टकिकौ
कार्णवेष्टकिकाः
द्वितीया
कार्णवेष्टकिकम्
कार्णवेष्टकिकौ
कार्णवेष्टकिकान्
तृतीया
कार्णवेष्टकिकेन
कार्णवेष्टकिकाभ्याम्
कार्णवेष्टकिकैः
चतुर्थी
कार्णवेष्टकिकाय
कार्णवेष्टकिकाभ्याम्
कार्णवेष्टकिकेभ्यः
पञ्चमी
कार्णवेष्टकिकात् / कार्णवेष्टकिकाद्
कार्णवेष्टकिकाभ्याम्
कार्णवेष्टकिकेभ्यः
षष्ठी
कार्णवेष्टकिकस्य
कार्णवेष्टकिकयोः
कार्णवेष्टकिकानाम्
सप्तमी
कार्णवेष्टकिके
कार्णवेष्टकिकयोः
कार्णवेष्टकिकेषु
 
एक
द्वि
बहु
प्रथमा
कार्णवेष्टकिकः
कार्णवेष्टकिकौ
कार्णवेष्टकिकाः
सम्बोधन
कार्णवेष्टकिक
कार्णवेष्टकिकौ
कार्णवेष्टकिकाः
द्वितीया
कार्णवेष्टकिकम्
कार्णवेष्टकिकौ
कार्णवेष्टकिकान्
तृतीया
कार्णवेष्टकिकेन
कार्णवेष्टकिकाभ्याम्
कार्णवेष्टकिकैः
चतुर्थी
कार्णवेष्टकिकाय
कार्णवेष्टकिकाभ्याम्
कार्णवेष्टकिकेभ्यः
पञ्चमी
कार्णवेष्टकिकात् / कार्णवेष्टकिकाद्
कार्णवेष्टकिकाभ्याम्
कार्णवेष्टकिकेभ्यः
षष्ठी
कार्णवेष्टकिकस्य
कार्णवेष्टकिकयोः
कार्णवेष्टकिकानाम्
सप्तमी
कार्णवेष्टकिके
कार्णवेष्टकिकयोः
कार्णवेष्टकिकेषु


अन्याः