कार्णग्राहिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कार्णग्राहिकः
कार्णग्राहिकौ
कार्णग्राहिकाः
सम्बोधन
कार्णग्राहिक
कार्णग्राहिकौ
कार्णग्राहिकाः
द्वितीया
कार्णग्राहिकम्
कार्णग्राहिकौ
कार्णग्राहिकान्
तृतीया
कार्णग्राहिकेण
कार्णग्राहिकाभ्याम्
कार्णग्राहिकैः
चतुर्थी
कार्णग्राहिकाय
कार्णग्राहिकाभ्याम्
कार्णग्राहिकेभ्यः
पञ्चमी
कार्णग्राहिकात् / कार्णग्राहिकाद्
कार्णग्राहिकाभ्याम्
कार्णग्राहिकेभ्यः
षष्ठी
कार्णग्राहिकस्य
कार्णग्राहिकयोः
कार्णग्राहिकाणाम्
सप्तमी
कार्णग्राहिके
कार्णग्राहिकयोः
कार्णग्राहिकेषु
 
एक
द्वि
बहु
प्रथमा
कार्णग्राहिकः
कार्णग्राहिकौ
कार्णग्राहिकाः
सम्बोधन
कार्णग्राहिक
कार्णग्राहिकौ
कार्णग्राहिकाः
द्वितीया
कार्णग्राहिकम्
कार्णग्राहिकौ
कार्णग्राहिकान्
तृतीया
कार्णग्राहिकेण
कार्णग्राहिकाभ्याम्
कार्णग्राहिकैः
चतुर्थी
कार्णग्राहिकाय
कार्णग्राहिकाभ्याम्
कार्णग्राहिकेभ्यः
पञ्चमी
कार्णग्राहिकात् / कार्णग्राहिकाद्
कार्णग्राहिकाभ्याम्
कार्णग्राहिकेभ्यः
षष्ठी
कार्णग्राहिकस्य
कार्णग्राहिकयोः
कार्णग्राहिकाणाम्
सप्तमी
कार्णग्राहिके
कार्णग्राहिकयोः
कार्णग्राहिकेषु