कार्कण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कार्कणः
कार्कणौ
कार्कणाः
सम्बोधन
कार्कण
कार्कणौ
कार्कणाः
द्वितीया
कार्कणम्
कार्कणौ
कार्कणान्
तृतीया
कार्कणेन
कार्कणाभ्याम्
कार्कणैः
चतुर्थी
कार्कणाय
कार्कणाभ्याम्
कार्कणेभ्यः
पञ्चमी
कार्कणात् / कार्कणाद्
कार्कणाभ्याम्
कार्कणेभ्यः
षष्ठी
कार्कणस्य
कार्कणयोः
कार्कणानाम्
सप्तमी
कार्कणे
कार्कणयोः
कार्कणेषु
 
एक
द्वि
बहु
प्रथमा
कार्कणः
कार्कणौ
कार्कणाः
सम्बोधन
कार्कण
कार्कणौ
कार्कणाः
द्वितीया
कार्कणम्
कार्कणौ
कार्कणान्
तृतीया
कार्कणेन
कार्कणाभ्याम्
कार्कणैः
चतुर्थी
कार्कणाय
कार्कणाभ्याम्
कार्कणेभ्यः
पञ्चमी
कार्कणात् / कार्कणाद्
कार्कणाभ्याम्
कार्कणेभ्यः
षष्ठी
कार्कणस्य
कार्कणयोः
कार्कणानाम्
सप्तमी
कार्कणे
कार्कणयोः
कार्कणेषु


अन्याः