कारुण्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कारुण्यः
कारुण्यौ
कारुण्याः
सम्बोधन
कारुण्य
कारुण्यौ
कारुण्याः
द्वितीया
कारुण्यम्
कारुण्यौ
कारुण्यान्
तृतीया
कारुण्येन
कारुण्याभ्याम्
कारुण्यैः
चतुर्थी
कारुण्याय
कारुण्याभ्याम्
कारुण्येभ्यः
पञ्चमी
कारुण्यात् / कारुण्याद्
कारुण्याभ्याम्
कारुण्येभ्यः
षष्ठी
कारुण्यस्य
कारुण्ययोः
कारुण्यानाम्
सप्तमी
कारुण्ये
कारुण्ययोः
कारुण्येषु
 
एक
द्वि
बहु
प्रथमा
कारुण्यः
कारुण्यौ
कारुण्याः
सम्बोधन
कारुण्य
कारुण्यौ
कारुण्याः
द्वितीया
कारुण्यम्
कारुण्यौ
कारुण्यान्
तृतीया
कारुण्येन
कारुण्याभ्याम्
कारुण्यैः
चतुर्थी
कारुण्याय
कारुण्याभ्याम्
कारुण्येभ्यः
पञ्चमी
कारुण्यात् / कारुण्याद्
कारुण्याभ्याम्
कारुण्येभ्यः
षष्ठी
कारुण्यस्य
कारुण्ययोः
कारुण्यानाम्
सप्तमी
कारुण्ये
कारुण्ययोः
कारुण्येषु


अन्याः