कामलभिद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कामलभिदः
कामलभिदौ
कामलभिदाः
सम्बोधन
कामलभिद
कामलभिदौ
कामलभिदाः
द्वितीया
कामलभिदम्
कामलभिदौ
कामलभिदान्
तृतीया
कामलभिदेन
कामलभिदाभ्याम्
कामलभिदैः
चतुर्थी
कामलभिदाय
कामलभिदाभ्याम्
कामलभिदेभ्यः
पञ्चमी
कामलभिदात् / कामलभिदाद्
कामलभिदाभ्याम्
कामलभिदेभ्यः
षष्ठी
कामलभिदस्य
कामलभिदयोः
कामलभिदानाम्
सप्तमी
कामलभिदे
कामलभिदयोः
कामलभिदेषु
 
एक
द्वि
बहु
प्रथमा
कामलभिदः
कामलभिदौ
कामलभिदाः
सम्बोधन
कामलभिद
कामलभिदौ
कामलभिदाः
द्वितीया
कामलभिदम्
कामलभिदौ
कामलभिदान्
तृतीया
कामलभिदेन
कामलभिदाभ्याम्
कामलभिदैः
चतुर्थी
कामलभिदाय
कामलभिदाभ्याम्
कामलभिदेभ्यः
पञ्चमी
कामलभिदात् / कामलभिदाद्
कामलभिदाभ्याम्
कामलभिदेभ्यः
षष्ठी
कामलभिदस्य
कामलभिदयोः
कामलभिदानाम्
सप्तमी
कामलभिदे
कामलभिदयोः
कामलभिदेषु


अन्याः