कामयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कामयितव्यः
कामयितव्यौ
कामयितव्याः
सम्बोधन
कामयितव्य
कामयितव्यौ
कामयितव्याः
द्वितीया
कामयितव्यम्
कामयितव्यौ
कामयितव्यान्
तृतीया
कामयितव्येन
कामयितव्याभ्याम्
कामयितव्यैः
चतुर्थी
कामयितव्याय
कामयितव्याभ्याम्
कामयितव्येभ्यः
पञ्चमी
कामयितव्यात् / कामयितव्याद्
कामयितव्याभ्याम्
कामयितव्येभ्यः
षष्ठी
कामयितव्यस्य
कामयितव्ययोः
कामयितव्यानाम्
सप्तमी
कामयितव्ये
कामयितव्ययोः
कामयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कामयितव्यः
कामयितव्यौ
कामयितव्याः
सम्बोधन
कामयितव्य
कामयितव्यौ
कामयितव्याः
द्वितीया
कामयितव्यम्
कामयितव्यौ
कामयितव्यान्
तृतीया
कामयितव्येन
कामयितव्याभ्याम्
कामयितव्यैः
चतुर्थी
कामयितव्याय
कामयितव्याभ्याम्
कामयितव्येभ्यः
पञ्चमी
कामयितव्यात् / कामयितव्याद्
कामयितव्याभ्याम्
कामयितव्येभ्यः
षष्ठी
कामयितव्यस्य
कामयितव्ययोः
कामयितव्यानाम्
सप्तमी
कामयितव्ये
कामयितव्ययोः
कामयितव्येषु


अन्याः