कामदुह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कामदुहः
कामदुहौ
कामदुहाः
सम्बोधन
कामदुह
कामदुहौ
कामदुहाः
द्वितीया
कामदुहम्
कामदुहौ
कामदुहान्
तृतीया
कामदुहेन
कामदुहाभ्याम्
कामदुहैः
चतुर्थी
कामदुहाय
कामदुहाभ्याम्
कामदुहेभ्यः
पञ्चमी
कामदुहात् / कामदुहाद्
कामदुहाभ्याम्
कामदुहेभ्यः
षष्ठी
कामदुहस्य
कामदुहयोः
कामदुहानाम्
सप्तमी
कामदुहे
कामदुहयोः
कामदुहेषु
 
एक
द्वि
बहु
प्रथमा
कामदुहः
कामदुहौ
कामदुहाः
सम्बोधन
कामदुह
कामदुहौ
कामदुहाः
द्वितीया
कामदुहम्
कामदुहौ
कामदुहान्
तृतीया
कामदुहेन
कामदुहाभ्याम्
कामदुहैः
चतुर्थी
कामदुहाय
कामदुहाभ्याम्
कामदुहेभ्यः
पञ्चमी
कामदुहात् / कामदुहाद्
कामदुहाभ्याम्
कामदुहेभ्यः
षष्ठी
कामदुहस्य
कामदुहयोः
कामदुहानाम्
सप्तमी
कामदुहे
कामदुहयोः
कामदुहेषु


अन्याः