काबक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काबकः
काबकौ
काबकाः
सम्बोधन
काबक
काबकौ
काबकाः
द्वितीया
काबकम्
काबकौ
काबकान्
तृतीया
काबकेन
काबकाभ्याम्
काबकैः
चतुर्थी
काबकाय
काबकाभ्याम्
काबकेभ्यः
पञ्चमी
काबकात् / काबकाद्
काबकाभ्याम्
काबकेभ्यः
षष्ठी
काबकस्य
काबकयोः
काबकानाम्
सप्तमी
काबके
काबकयोः
काबकेषु
 
एक
द्वि
बहु
प्रथमा
काबकः
काबकौ
काबकाः
सम्बोधन
काबक
काबकौ
काबकाः
द्वितीया
काबकम्
काबकौ
काबकान्
तृतीया
काबकेन
काबकाभ्याम्
काबकैः
चतुर्थी
काबकाय
काबकाभ्याम्
काबकेभ्यः
पञ्चमी
काबकात् / काबकाद्
काबकाभ्याम्
काबकेभ्यः
षष्ठी
काबकस्य
काबकयोः
काबकानाम्
सप्तमी
काबके
काबकयोः
काबकेषु


अन्याः