कापिष्ठिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कापिष्ठिकः
कापिष्ठिकौ
कापिष्ठिकाः
सम्बोधन
कापिष्ठिक
कापिष्ठिकौ
कापिष्ठिकाः
द्वितीया
कापिष्ठिकम्
कापिष्ठिकौ
कापिष्ठिकान्
तृतीया
कापिष्ठिकेन
कापिष्ठिकाभ्याम्
कापिष्ठिकैः
चतुर्थी
कापिष्ठिकाय
कापिष्ठिकाभ्याम्
कापिष्ठिकेभ्यः
पञ्चमी
कापिष्ठिकात् / कापिष्ठिकाद्
कापिष्ठिकाभ्याम्
कापिष्ठिकेभ्यः
षष्ठी
कापिष्ठिकस्य
कापिष्ठिकयोः
कापिष्ठिकानाम्
सप्तमी
कापिष्ठिके
कापिष्ठिकयोः
कापिष्ठिकेषु
 
एक
द्वि
बहु
प्रथमा
कापिष्ठिकः
कापिष्ठिकौ
कापिष्ठिकाः
सम्बोधन
कापिष्ठिक
कापिष्ठिकौ
कापिष्ठिकाः
द्वितीया
कापिष्ठिकम्
कापिष्ठिकौ
कापिष्ठिकान्
तृतीया
कापिष्ठिकेन
कापिष्ठिकाभ्याम्
कापिष्ठिकैः
चतुर्थी
कापिष्ठिकाय
कापिष्ठिकाभ्याम्
कापिष्ठिकेभ्यः
पञ्चमी
कापिष्ठिकात् / कापिष्ठिकाद्
कापिष्ठिकाभ्याम्
कापिष्ठिकेभ्यः
षष्ठी
कापिष्ठिकस्य
कापिष्ठिकयोः
कापिष्ठिकानाम्
सप्तमी
कापिष्ठिके
कापिष्ठिकयोः
कापिष्ठिकेषु


अन्याः