कापित्थ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कापित्थः
कापित्थौ
कापित्थाः
सम्बोधन
कापित्थ
कापित्थौ
कापित्थाः
द्वितीया
कापित्थम्
कापित्थौ
कापित्थान्
तृतीया
कापित्थेन
कापित्थाभ्याम्
कापित्थैः
चतुर्थी
कापित्थाय
कापित्थाभ्याम्
कापित्थेभ्यः
पञ्चमी
कापित्थात् / कापित्थाद्
कापित्थाभ्याम्
कापित्थेभ्यः
षष्ठी
कापित्थस्य
कापित्थयोः
कापित्थानाम्
सप्तमी
कापित्थे
कापित्थयोः
कापित्थेषु
 
एक
द्वि
बहु
प्रथमा
कापित्थः
कापित्थौ
कापित्थाः
सम्बोधन
कापित्थ
कापित्थौ
कापित्थाः
द्वितीया
कापित्थम्
कापित्थौ
कापित्थान्
तृतीया
कापित्थेन
कापित्थाभ्याम्
कापित्थैः
चतुर्थी
कापित्थाय
कापित्थाभ्याम्
कापित्थेभ्यः
पञ्चमी
कापित्थात् / कापित्थाद्
कापित्थाभ्याम्
कापित्थेभ्यः
षष्ठी
कापित्थस्य
कापित्थयोः
कापित्थानाम्
सप्तमी
कापित्थे
कापित्थयोः
कापित्थेषु


अन्याः