कापिञ्जलाद्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कापिञ्जलाद्यः
कापिञ्जलाद्यौ
कापिञ्जलाद्याः
सम्बोधन
कापिञ्जलाद्य
कापिञ्जलाद्यौ
कापिञ्जलाद्याः
द्वितीया
कापिञ्जलाद्यम्
कापिञ्जलाद्यौ
कापिञ्जलाद्यान्
तृतीया
कापिञ्जलाद्येन
कापिञ्जलाद्याभ्याम्
कापिञ्जलाद्यैः
चतुर्थी
कापिञ्जलाद्याय
कापिञ्जलाद्याभ्याम्
कापिञ्जलाद्येभ्यः
पञ्चमी
कापिञ्जलाद्यात् / कापिञ्जलाद्याद्
कापिञ्जलाद्याभ्याम्
कापिञ्जलाद्येभ्यः
षष्ठी
कापिञ्जलाद्यस्य
कापिञ्जलाद्ययोः
कापिञ्जलाद्यानाम्
सप्तमी
कापिञ्जलाद्ये
कापिञ्जलाद्ययोः
कापिञ्जलाद्येषु
 
एक
द्वि
बहु
प्रथमा
कापिञ्जलाद्यः
कापिञ्जलाद्यौ
कापिञ्जलाद्याः
सम्बोधन
कापिञ्जलाद्य
कापिञ्जलाद्यौ
कापिञ्जलाद्याः
द्वितीया
कापिञ्जलाद्यम्
कापिञ्जलाद्यौ
कापिञ्जलाद्यान्
तृतीया
कापिञ्जलाद्येन
कापिञ्जलाद्याभ्याम्
कापिञ्जलाद्यैः
चतुर्थी
कापिञ्जलाद्याय
कापिञ्जलाद्याभ्याम्
कापिञ्जलाद्येभ्यः
पञ्चमी
कापिञ्जलाद्यात् / कापिञ्जलाद्याद्
कापिञ्जलाद्याभ्याम्
कापिञ्जलाद्येभ्यः
षष्ठी
कापिञ्जलाद्यस्य
कापिञ्जलाद्ययोः
कापिञ्जलाद्यानाम्
सप्तमी
कापिञ्जलाद्ये
कापिञ्जलाद्ययोः
कापिञ्जलाद्येषु