कापिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कापिकः
कापिकौ
कापिकाः
सम्बोधन
कापिक
कापिकौ
कापिकाः
द्वितीया
कापिकम्
कापिकौ
कापिकान्
तृतीया
कापिकेन
कापिकाभ्याम्
कापिकैः
चतुर्थी
कापिकाय
कापिकाभ्याम्
कापिकेभ्यः
पञ्चमी
कापिकात् / कापिकाद्
कापिकाभ्याम्
कापिकेभ्यः
षष्ठी
कापिकस्य
कापिकयोः
कापिकानाम्
सप्तमी
कापिके
कापिकयोः
कापिकेषु
 
एक
द्वि
बहु
प्रथमा
कापिकः
कापिकौ
कापिकाः
सम्बोधन
कापिक
कापिकौ
कापिकाः
द्वितीया
कापिकम्
कापिकौ
कापिकान्
तृतीया
कापिकेन
कापिकाभ्याम्
कापिकैः
चतुर्थी
कापिकाय
कापिकाभ्याम्
कापिकेभ्यः
पञ्चमी
कापिकात् / कापिकाद्
कापिकाभ्याम्
कापिकेभ्यः
षष्ठी
कापिकस्य
कापिकयोः
कापिकानाम्
सप्तमी
कापिके
कापिकयोः
कापिकेषु


अन्याः