कान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कानः
कानौ
कानाः
सम्बोधन
कान
कानौ
कानाः
द्वितीया
कानम्
कानौ
कानान्
तृतीया
कानेन
कानाभ्याम्
कानैः
चतुर्थी
कानाय
कानाभ्याम्
कानेभ्यः
पञ्चमी
कानात् / कानाद्
कानाभ्याम्
कानेभ्यः
षष्ठी
कानस्य
कानयोः
कानानाम्
सप्तमी
काने
कानयोः
कानेषु
 
एक
द्वि
बहु
प्रथमा
कानः
कानौ
कानाः
सम्बोधन
कान
कानौ
कानाः
द्वितीया
कानम्
कानौ
कानान्
तृतीया
कानेन
कानाभ्याम्
कानैः
चतुर्थी
कानाय
कानाभ्याम्
कानेभ्यः
पञ्चमी
कानात् / कानाद्
कानाभ्याम्
कानेभ्यः
षष्ठी
कानस्य
कानयोः
कानानाम्
सप्तमी
काने
कानयोः
कानेषु


अन्याः