कान्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कान्यः
कान्यौ
कान्याः
सम्बोधन
कान्य
कान्यौ
कान्याः
द्वितीया
कान्यम्
कान्यौ
कान्यान्
तृतीया
कान्येन
कान्याभ्याम्
कान्यैः
चतुर्थी
कान्याय
कान्याभ्याम्
कान्येभ्यः
पञ्चमी
कान्यात् / कान्याद्
कान्याभ्याम्
कान्येभ्यः
षष्ठी
कान्यस्य
कान्ययोः
कान्यानाम्
सप्तमी
कान्ये
कान्ययोः
कान्येषु
 
एक
द्वि
बहु
प्रथमा
कान्यः
कान्यौ
कान्याः
सम्बोधन
कान्य
कान्यौ
कान्याः
द्वितीया
कान्यम्
कान्यौ
कान्यान्
तृतीया
कान्येन
कान्याभ्याम्
कान्यैः
चतुर्थी
कान्याय
कान्याभ्याम्
कान्येभ्यः
पञ्चमी
कान्यात् / कान्याद्
कान्याभ्याम्
कान्येभ्यः
षष्ठी
कान्यस्य
कान्ययोः
कान्यानाम्
सप्तमी
कान्ये
कान्ययोः
कान्येषु


अन्याः