कान्दविक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कान्दविकः
कान्दविकौ
कान्दविकाः
सम्बोधन
कान्दविक
कान्दविकौ
कान्दविकाः
द्वितीया
कान्दविकम्
कान्दविकौ
कान्दविकान्
तृतीया
कान्दविकेन
कान्दविकाभ्याम्
कान्दविकैः
चतुर्थी
कान्दविकाय
कान्दविकाभ्याम्
कान्दविकेभ्यः
पञ्चमी
कान्दविकात् / कान्दविकाद्
कान्दविकाभ्याम्
कान्दविकेभ्यः
षष्ठी
कान्दविकस्य
कान्दविकयोः
कान्दविकानाम्
सप्तमी
कान्दविके
कान्दविकयोः
कान्दविकेषु
 
एक
द्वि
बहु
प्रथमा
कान्दविकः
कान्दविकौ
कान्दविकाः
सम्बोधन
कान्दविक
कान्दविकौ
कान्दविकाः
द्वितीया
कान्दविकम्
कान्दविकौ
कान्दविकान्
तृतीया
कान्दविकेन
कान्दविकाभ्याम्
कान्दविकैः
चतुर्थी
कान्दविकाय
कान्दविकाभ्याम्
कान्दविकेभ्यः
पञ्चमी
कान्दविकात् / कान्दविकाद्
कान्दविकाभ्याम्
कान्दविकेभ्यः
षष्ठी
कान्दविकस्य
कान्दविकयोः
कान्दविकानाम्
सप्तमी
कान्दविके
कान्दविकयोः
कान्दविकेषु