कानिष्ठिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कानिष्ठिकः
कानिष्ठिकौ
कानिष्ठिकाः
सम्बोधन
कानिष्ठिक
कानिष्ठिकौ
कानिष्ठिकाः
द्वितीया
कानिष्ठिकम्
कानिष्ठिकौ
कानिष्ठिकान्
तृतीया
कानिष्ठिकेन
कानिष्ठिकाभ्याम्
कानिष्ठिकैः
चतुर्थी
कानिष्ठिकाय
कानिष्ठिकाभ्याम्
कानिष्ठिकेभ्यः
पञ्चमी
कानिष्ठिकात् / कानिष्ठिकाद्
कानिष्ठिकाभ्याम्
कानिष्ठिकेभ्यः
षष्ठी
कानिष्ठिकस्य
कानिष्ठिकयोः
कानिष्ठिकानाम्
सप्तमी
कानिष्ठिके
कानिष्ठिकयोः
कानिष्ठिकेषु
 
एक
द्वि
बहु
प्रथमा
कानिष्ठिकः
कानिष्ठिकौ
कानिष्ठिकाः
सम्बोधन
कानिष्ठिक
कानिष्ठिकौ
कानिष्ठिकाः
द्वितीया
कानिष्ठिकम्
कानिष्ठिकौ
कानिष्ठिकान्
तृतीया
कानिष्ठिकेन
कानिष्ठिकाभ्याम्
कानिष्ठिकैः
चतुर्थी
कानिष्ठिकाय
कानिष्ठिकाभ्याम्
कानिष्ठिकेभ्यः
पञ्चमी
कानिष्ठिकात् / कानिष्ठिकाद्
कानिष्ठिकाभ्याम्
कानिष्ठिकेभ्यः
षष्ठी
कानिष्ठिकस्य
कानिष्ठिकयोः
कानिष्ठिकानाम्
सप्तमी
कानिष्ठिके
कानिष्ठिकयोः
कानिष्ठिकेषु


अन्याः