काद्रवेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काद्रवेयः
काद्रवेयौ
काद्रवेयाः
सम्बोधन
काद्रवेय
काद्रवेयौ
काद्रवेयाः
द्वितीया
काद्रवेयम्
काद्रवेयौ
काद्रवेयान्
तृतीया
काद्रवेयेण
काद्रवेयाभ्याम्
काद्रवेयैः
चतुर्थी
काद्रवेयाय
काद्रवेयाभ्याम्
काद्रवेयेभ्यः
पञ्चमी
काद्रवेयात् / काद्रवेयाद्
काद्रवेयाभ्याम्
काद्रवेयेभ्यः
षष्ठी
काद्रवेयस्य
काद्रवेययोः
काद्रवेयाणाम्
सप्तमी
काद्रवेये
काद्रवेययोः
काद्रवेयेषु
 
एक
द्वि
बहु
प्रथमा
काद्रवेयः
काद्रवेयौ
काद्रवेयाः
सम्बोधन
काद्रवेय
काद्रवेयौ
काद्रवेयाः
द्वितीया
काद्रवेयम्
काद्रवेयौ
काद्रवेयान्
तृतीया
काद्रवेयेण
काद्रवेयाभ्याम्
काद्रवेयैः
चतुर्थी
काद्रवेयाय
काद्रवेयाभ्याम्
काद्रवेयेभ्यः
पञ्चमी
काद्रवेयात् / काद्रवेयाद्
काद्रवेयाभ्याम्
काद्रवेयेभ्यः
षष्ठी
काद्रवेयस्य
काद्रवेययोः
काद्रवेयाणाम्
सप्तमी
काद्रवेये
काद्रवेययोः
काद्रवेयेषु