काथनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काथनीयः
काथनीयौ
काथनीयाः
सम्बोधन
काथनीय
काथनीयौ
काथनीयाः
द्वितीया
काथनीयम्
काथनीयौ
काथनीयान्
तृतीया
काथनीयेन
काथनीयाभ्याम्
काथनीयैः
चतुर्थी
काथनीयाय
काथनीयाभ्याम्
काथनीयेभ्यः
पञ्चमी
काथनीयात् / काथनीयाद्
काथनीयाभ्याम्
काथनीयेभ्यः
षष्ठी
काथनीयस्य
काथनीययोः
काथनीयानाम्
सप्तमी
काथनीये
काथनीययोः
काथनीयेषु
 
एक
द्वि
बहु
प्रथमा
काथनीयः
काथनीयौ
काथनीयाः
सम्बोधन
काथनीय
काथनीयौ
काथनीयाः
द्वितीया
काथनीयम्
काथनीयौ
काथनीयान्
तृतीया
काथनीयेन
काथनीयाभ्याम्
काथनीयैः
चतुर्थी
काथनीयाय
काथनीयाभ्याम्
काथनीयेभ्यः
पञ्चमी
काथनीयात् / काथनीयाद्
काथनीयाभ्याम्
काथनीयेभ्यः
षष्ठी
काथनीयस्य
काथनीययोः
काथनीयानाम्
सप्तमी
काथनीये
काथनीययोः
काथनीयेषु


अन्याः