काथक्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काथक्यः
काथक्यौ
काथक्याः
सम्बोधन
काथक्य
काथक्यौ
काथक्याः
द्वितीया
काथक्यम्
काथक्यौ
काथक्यान्
तृतीया
काथक्येन
काथक्याभ्याम्
काथक्यैः
चतुर्थी
काथक्याय
काथक्याभ्याम्
काथक्येभ्यः
पञ्चमी
काथक्यात् / काथक्याद्
काथक्याभ्याम्
काथक्येभ्यः
षष्ठी
काथक्यस्य
काथक्ययोः
काथक्यानाम्
सप्तमी
काथक्ये
काथक्ययोः
काथक्येषु
 
एक
द्वि
बहु
प्रथमा
काथक्यः
काथक्यौ
काथक्याः
सम्बोधन
काथक्य
काथक्यौ
काथक्याः
द्वितीया
काथक्यम्
काथक्यौ
काथक्यान्
तृतीया
काथक्येन
काथक्याभ्याम्
काथक्यैः
चतुर्थी
काथक्याय
काथक्याभ्याम्
काथक्येभ्यः
पञ्चमी
काथक्यात् / काथक्याद्
काथक्याभ्याम्
काथक्येभ्यः
षष्ठी
काथक्यस्य
काथक्ययोः
काथक्यानाम्
सप्तमी
काथक्ये
काथक्ययोः
काथक्येषु