कातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कातव्यः
कातव्यौ
कातव्याः
सम्बोधन
कातव्य
कातव्यौ
कातव्याः
द्वितीया
कातव्यम्
कातव्यौ
कातव्यान्
तृतीया
कातव्येन
कातव्याभ्याम्
कातव्यैः
चतुर्थी
कातव्याय
कातव्याभ्याम्
कातव्येभ्यः
पञ्चमी
कातव्यात् / कातव्याद्
कातव्याभ्याम्
कातव्येभ्यः
षष्ठी
कातव्यस्य
कातव्ययोः
कातव्यानाम्
सप्तमी
कातव्ये
कातव्ययोः
कातव्येषु
 
एक
द्वि
बहु
प्रथमा
कातव्यः
कातव्यौ
कातव्याः
सम्बोधन
कातव्य
कातव्यौ
कातव्याः
द्वितीया
कातव्यम्
कातव्यौ
कातव्यान्
तृतीया
कातव्येन
कातव्याभ्याम्
कातव्यैः
चतुर्थी
कातव्याय
कातव्याभ्याम्
कातव्येभ्यः
पञ्चमी
कातव्यात् / कातव्याद्
कातव्याभ्याम्
कातव्येभ्यः
षष्ठी
कातव्यस्य
कातव्ययोः
कातव्यानाम्
सप्तमी
कातव्ये
कातव्ययोः
कातव्येषु


अन्याः