कातविक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कातविकः
कातविकौ
कातविकाः
सम्बोधन
कातविक
कातविकौ
कातविकाः
द्वितीया
कातविकम्
कातविकौ
कातविकान्
तृतीया
कातविकेन
कातविकाभ्याम्
कातविकैः
चतुर्थी
कातविकाय
कातविकाभ्याम्
कातविकेभ्यः
पञ्चमी
कातविकात् / कातविकाद्
कातविकाभ्याम्
कातविकेभ्यः
षष्ठी
कातविकस्य
कातविकयोः
कातविकानाम्
सप्तमी
कातविके
कातविकयोः
कातविकेषु
 
एक
द्वि
बहु
प्रथमा
कातविकः
कातविकौ
कातविकाः
सम्बोधन
कातविक
कातविकौ
कातविकाः
द्वितीया
कातविकम्
कातविकौ
कातविकान्
तृतीया
कातविकेन
कातविकाभ्याम्
कातविकैः
चतुर्थी
कातविकाय
कातविकाभ्याम्
कातविकेभ्यः
पञ्चमी
कातविकात् / कातविकाद्
कातविकाभ्याम्
कातविकेभ्यः
षष्ठी
कातविकस्य
कातविकयोः
कातविकानाम्
सप्तमी
कातविके
कातविकयोः
कातविकेषु


अन्याः