काण्व शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काण्वः
काण्वौ
काण्वाः
सम्बोधन
काण्व
काण्वौ
काण्वाः
द्वितीया
काण्वम्
काण्वौ
काण्वान्
तृतीया
काण्वेन
काण्वाभ्याम्
काण्वैः
चतुर्थी
काण्वाय
काण्वाभ्याम्
काण्वेभ्यः
पञ्चमी
काण्वात् / काण्वाद्
काण्वाभ्याम्
काण्वेभ्यः
षष्ठी
काण्वस्य
काण्वयोः
काण्वानाम्
सप्तमी
काण्वे
काण्वयोः
काण्वेषु
 
एक
द्वि
बहु
प्रथमा
काण्वः
काण्वौ
काण्वाः
सम्बोधन
काण्व
काण्वौ
काण्वाः
द्वितीया
काण्वम्
काण्वौ
काण्वान्
तृतीया
काण्वेन
काण्वाभ्याम्
काण्वैः
चतुर्थी
काण्वाय
काण्वाभ्याम्
काण्वेभ्यः
पञ्चमी
काण्वात् / काण्वाद्
काण्वाभ्याम्
काण्वेभ्यः
षष्ठी
काण्वस्य
काण्वयोः
काण्वानाम्
सप्तमी
काण्वे
काण्वयोः
काण्वेषु


अन्याः