काण्व्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काण्व्यः
काण्व्यौ
काण्व्याः
सम्बोधन
काण्व्य
काण्व्यौ
काण्व्याः
द्वितीया
काण्व्यम्
काण्व्यौ
काण्व्यान्
तृतीया
काण्व्येन
काण्व्याभ्याम्
काण्व्यैः
चतुर्थी
काण्व्याय
काण्व्याभ्याम्
काण्व्येभ्यः
पञ्चमी
काण्व्यात् / काण्व्याद्
काण्व्याभ्याम्
काण्व्येभ्यः
षष्ठी
काण्व्यस्य
काण्व्ययोः
काण्व्यानाम्
सप्तमी
काण्व्ये
काण्व्ययोः
काण्व्येषु
 
एक
द्वि
बहु
प्रथमा
काण्व्यः
काण्व्यौ
काण्व्याः
सम्बोधन
काण्व्य
काण्व्यौ
काण्व्याः
द्वितीया
काण्व्यम्
काण्व्यौ
काण्व्यान्
तृतीया
काण्व्येन
काण्व्याभ्याम्
काण्व्यैः
चतुर्थी
काण्व्याय
काण्व्याभ्याम्
काण्व्येभ्यः
पञ्चमी
काण्व्यात् / काण्व्याद्
काण्व्याभ्याम्
काण्व्येभ्यः
षष्ठी
काण्व्यस्य
काण्व्ययोः
काण्व्यानाम्
सप्तमी
काण्व्ये
काण्व्ययोः
काण्व्येषु