काण्ड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काण्डः
काण्डौ
काण्डाः
सम्बोधन
काण्ड
काण्डौ
काण्डाः
द्वितीया
काण्डम्
काण्डौ
काण्डान्
तृतीया
काण्डेन
काण्डाभ्याम्
काण्डैः
चतुर्थी
काण्डाय
काण्डाभ्याम्
काण्डेभ्यः
पञ्चमी
काण्डात् / काण्डाद्
काण्डाभ्याम्
काण्डेभ्यः
षष्ठी
काण्डस्य
काण्डयोः
काण्डानाम्
सप्तमी
काण्डे
काण्डयोः
काण्डेषु
 
एक
द्वि
बहु
प्रथमा
काण्डः
काण्डौ
काण्डाः
सम्बोधन
काण्ड
काण्डौ
काण्डाः
द्वितीया
काण्डम्
काण्डौ
काण्डान्
तृतीया
काण्डेन
काण्डाभ्याम्
काण्डैः
चतुर्थी
काण्डाय
काण्डाभ्याम्
काण्डेभ्यः
पञ्चमी
काण्डात् / काण्डाद्
काण्डाभ्याम्
काण्डेभ्यः
षष्ठी
काण्डस्य
काण्डयोः
काण्डानाम्
सप्तमी
काण्डे
काण्डयोः
काण्डेषु


अन्याः