काठ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काठ्यः
काठ्यौ
काठ्याः
सम्बोधन
काठ्य
काठ्यौ
काठ्याः
द्वितीया
काठ्यम्
काठ्यौ
काठ्यान्
तृतीया
काठ्येन
काठ्याभ्याम्
काठ्यैः
चतुर्थी
काठ्याय
काठ्याभ्याम्
काठ्येभ्यः
पञ्चमी
काठ्यात् / काठ्याद्
काठ्याभ्याम्
काठ्येभ्यः
षष्ठी
काठ्यस्य
काठ्ययोः
काठ्यानाम्
सप्तमी
काठ्ये
काठ्ययोः
काठ्येषु
 
एक
द्वि
बहु
प्रथमा
काठ्यः
काठ्यौ
काठ्याः
सम्बोधन
काठ्य
काठ्यौ
काठ्याः
द्वितीया
काठ्यम्
काठ्यौ
काठ्यान्
तृतीया
काठ्येन
काठ्याभ्याम्
काठ्यैः
चतुर्थी
काठ्याय
काठ्याभ्याम्
काठ्येभ्यः
पञ्चमी
काठ्यात् / काठ्याद्
काठ्याभ्याम्
काठ्येभ्यः
षष्ठी
काठ्यस्य
काठ्ययोः
काठ्यानाम्
सप्तमी
काठ्ये
काठ्ययोः
काठ्येषु


अन्याः