काठेरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काठेरणीयः
काठेरणीयौ
काठेरणीयाः
सम्बोधन
काठेरणीय
काठेरणीयौ
काठेरणीयाः
द्वितीया
काठेरणीयम्
काठेरणीयौ
काठेरणीयान्
तृतीया
काठेरणीयेन
काठेरणीयाभ्याम्
काठेरणीयैः
चतुर्थी
काठेरणीयाय
काठेरणीयाभ्याम्
काठेरणीयेभ्यः
पञ्चमी
काठेरणीयात् / काठेरणीयाद्
काठेरणीयाभ्याम्
काठेरणीयेभ्यः
षष्ठी
काठेरणीयस्य
काठेरणीययोः
काठेरणीयानाम्
सप्तमी
काठेरणीये
काठेरणीययोः
काठेरणीयेषु
 
एक
द्वि
बहु
प्रथमा
काठेरणीयः
काठेरणीयौ
काठेरणीयाः
सम्बोधन
काठेरणीय
काठेरणीयौ
काठेरणीयाः
द्वितीया
काठेरणीयम्
काठेरणीयौ
काठेरणीयान्
तृतीया
काठेरणीयेन
काठेरणीयाभ्याम्
काठेरणीयैः
चतुर्थी
काठेरणीयाय
काठेरणीयाभ्याम्
काठेरणीयेभ्यः
पञ्चमी
काठेरणीयात् / काठेरणीयाद्
काठेरणीयाभ्याम्
काठेरणीयेभ्यः
षष्ठी
काठेरणीयस्य
काठेरणीययोः
काठेरणीयानाम्
सप्तमी
काठेरणीये
काठेरणीययोः
काठेरणीयेषु


अन्याः