काट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काटः
काटौ
काटाः
सम्बोधन
काट
काटौ
काटाः
द्वितीया
काटम्
काटौ
काटान्
तृतीया
काटेन
काटाभ्याम्
काटैः
चतुर्थी
काटाय
काटाभ्याम्
काटेभ्यः
पञ्चमी
काटात् / काटाद्
काटाभ्याम्
काटेभ्यः
षष्ठी
काटस्य
काटयोः
काटानाम्
सप्तमी
काटे
काटयोः
काटेषु
 
एक
द्वि
बहु
प्रथमा
काटः
काटौ
काटाः
सम्बोधन
काट
काटौ
काटाः
द्वितीया
काटम्
काटौ
काटान्
तृतीया
काटेन
काटाभ्याम्
काटैः
चतुर्थी
काटाय
काटाभ्याम्
काटेभ्यः
पञ्चमी
काटात् / काटाद्
काटाभ्याम्
काटेभ्यः
षष्ठी
काटस्य
काटयोः
काटानाम्
सप्तमी
काटे
काटयोः
काटेषु