काट्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काट्यः
काट्यौ
काट्याः
सम्बोधन
काट्य
काट्यौ
काट्याः
द्वितीया
काट्यम्
काट्यौ
काट्यान्
तृतीया
काट्येन
काट्याभ्याम्
काट्यैः
चतुर्थी
काट्याय
काट्याभ्याम्
काट्येभ्यः
पञ्चमी
काट्यात् / काट्याद्
काट्याभ्याम्
काट्येभ्यः
षष्ठी
काट्यस्य
काट्ययोः
काट्यानाम्
सप्तमी
काट्ये
काट्ययोः
काट्येषु
 
एक
द्वि
बहु
प्रथमा
काट्यः
काट्यौ
काट्याः
सम्बोधन
काट्य
काट्यौ
काट्याः
द्वितीया
काट्यम्
काट्यौ
काट्यान्
तृतीया
काट्येन
काट्याभ्याम्
काट्यैः
चतुर्थी
काट्याय
काट्याभ्याम्
काट्येभ्यः
पञ्चमी
काट्यात् / काट्याद्
काट्याभ्याम्
काट्येभ्यः
षष्ठी
काट्यस्य
काट्ययोः
काट्यानाम्
सप्तमी
काट्ये
काट्ययोः
काट्येषु


अन्याः