काञ्च शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काञ्चः
काञ्चौ
काञ्चाः
सम्बोधन
काञ्च
काञ्चौ
काञ्चाः
द्वितीया
काञ्चम्
काञ्चौ
काञ्चान्
तृतीया
काञ्चेन
काञ्चाभ्याम्
काञ्चैः
चतुर्थी
काञ्चाय
काञ्चाभ्याम्
काञ्चेभ्यः
पञ्चमी
काञ्चात् / काञ्चाद्
काञ्चाभ्याम्
काञ्चेभ्यः
षष्ठी
काञ्चस्य
काञ्चयोः
काञ्चानाम्
सप्तमी
काञ्चे
काञ्चयोः
काञ्चेषु
 
एक
द्वि
बहु
प्रथमा
काञ्चः
काञ्चौ
काञ्चाः
सम्बोधन
काञ्च
काञ्चौ
काञ्चाः
द्वितीया
काञ्चम्
काञ्चौ
काञ्चान्
तृतीया
काञ्चेन
काञ्चाभ्याम्
काञ्चैः
चतुर्थी
काञ्चाय
काञ्चाभ्याम्
काञ्चेभ्यः
पञ्चमी
काञ्चात् / काञ्चाद्
काञ्चाभ्याम्
काञ्चेभ्यः
षष्ठी
काञ्चस्य
काञ्चयोः
काञ्चानाम्
सप्तमी
काञ्चे
काञ्चयोः
काञ्चेषु


अन्याः