काञ्च्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काञ्च्यः
काञ्च्यौ
काञ्च्याः
सम्बोधन
काञ्च्य
काञ्च्यौ
काञ्च्याः
द्वितीया
काञ्च्यम्
काञ्च्यौ
काञ्च्यान्
तृतीया
काञ्च्येन
काञ्च्याभ्याम्
काञ्च्यैः
चतुर्थी
काञ्च्याय
काञ्च्याभ्याम्
काञ्च्येभ्यः
पञ्चमी
काञ्च्यात् / काञ्च्याद्
काञ्च्याभ्याम्
काञ्च्येभ्यः
षष्ठी
काञ्च्यस्य
काञ्च्ययोः
काञ्च्यानाम्
सप्तमी
काञ्च्ये
काञ्च्ययोः
काञ्च्येषु
 
एक
द्वि
बहु
प्रथमा
काञ्च्यः
काञ्च्यौ
काञ्च्याः
सम्बोधन
काञ्च्य
काञ्च्यौ
काञ्च्याः
द्वितीया
काञ्च्यम्
काञ्च्यौ
काञ्च्यान्
तृतीया
काञ्च्येन
काञ्च्याभ्याम्
काञ्च्यैः
चतुर्थी
काञ्च्याय
काञ्च्याभ्याम्
काञ्च्येभ्यः
पञ्चमी
काञ्च्यात् / काञ्च्याद्
काञ्च्याभ्याम्
काञ्च्येभ्यः
षष्ठी
काञ्च्यस्य
काञ्च्ययोः
काञ्च्यानाम्
सप्तमी
काञ्च्ये
काञ्च्ययोः
काञ्च्येषु


अन्याः