काञ्चनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काञ्चनीयः
काञ्चनीयौ
काञ्चनीयाः
सम्बोधन
काञ्चनीय
काञ्चनीयौ
काञ्चनीयाः
द्वितीया
काञ्चनीयम्
काञ्चनीयौ
काञ्चनीयान्
तृतीया
काञ्चनीयेन
काञ्चनीयाभ्याम्
काञ्चनीयैः
चतुर्थी
काञ्चनीयाय
काञ्चनीयाभ्याम्
काञ्चनीयेभ्यः
पञ्चमी
काञ्चनीयात् / काञ्चनीयाद्
काञ्चनीयाभ्याम्
काञ्चनीयेभ्यः
षष्ठी
काञ्चनीयस्य
काञ्चनीययोः
काञ्चनीयानाम्
सप्तमी
काञ्चनीये
काञ्चनीययोः
काञ्चनीयेषु
 
एक
द्वि
बहु
प्रथमा
काञ्चनीयः
काञ्चनीयौ
काञ्चनीयाः
सम्बोधन
काञ्चनीय
काञ्चनीयौ
काञ्चनीयाः
द्वितीया
काञ्चनीयम्
काञ्चनीयौ
काञ्चनीयान्
तृतीया
काञ्चनीयेन
काञ्चनीयाभ्याम्
काञ्चनीयैः
चतुर्थी
काञ्चनीयाय
काञ्चनीयाभ्याम्
काञ्चनीयेभ्यः
पञ्चमी
काञ्चनीयात् / काञ्चनीयाद्
काञ्चनीयाभ्याम्
काञ्चनीयेभ्यः
षष्ठी
काञ्चनीयस्य
काञ्चनीययोः
काञ्चनीयानाम्
सप्तमी
काञ्चनीये
काञ्चनीययोः
काञ्चनीयेषु


अन्याः