काज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काजः
काजौ
काजाः
सम्बोधन
काज
काजौ
काजाः
द्वितीया
काजम्
काजौ
काजान्
तृतीया
काजेन
काजाभ्याम्
काजैः
चतुर्थी
काजाय
काजाभ्याम्
काजेभ्यः
पञ्चमी
काजात् / काजाद्
काजाभ्याम्
काजेभ्यः
षष्ठी
काजस्य
काजयोः
काजानाम्
सप्तमी
काजे
काजयोः
काजेषु
 
एक
द्वि
बहु
प्रथमा
काजः
काजौ
काजाः
सम्बोधन
काज
काजौ
काजाः
द्वितीया
काजम्
काजौ
काजान्
तृतीया
काजेन
काजाभ्याम्
काजैः
चतुर्थी
काजाय
काजाभ्याम्
काजेभ्यः
पञ्चमी
काजात् / काजाद्
काजाभ्याम्
काजेभ्यः
षष्ठी
काजस्य
काजयोः
काजानाम्
सप्तमी
काजे
काजयोः
काजेषु