कस शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कसः
कसौ
कसाः
सम्बोधन
कस
कसौ
कसाः
द्वितीया
कसम्
कसौ
कसान्
तृतीया
कसेन
कसाभ्याम्
कसैः
चतुर्थी
कसाय
कसाभ्याम्
कसेभ्यः
पञ्चमी
कसात् / कसाद्
कसाभ्याम्
कसेभ्यः
षष्ठी
कसस्य
कसयोः
कसानाम्
सप्तमी
कसे
कसयोः
कसेषु
 
एक
द्वि
बहु
प्रथमा
कसः
कसौ
कसाः
सम्बोधन
कस
कसौ
कसाः
द्वितीया
कसम्
कसौ
कसान्
तृतीया
कसेन
कसाभ्याम्
कसैः
चतुर्थी
कसाय
कसाभ्याम्
कसेभ्यः
पञ्चमी
कसात् / कसाद्
कसाभ्याम्
कसेभ्यः
षष्ठी
कसस्य
कसयोः
कसानाम्
सप्तमी
कसे
कसयोः
कसेषु


अन्याः