कषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कषितव्यः
कषितव्यौ
कषितव्याः
सम्बोधन
कषितव्य
कषितव्यौ
कषितव्याः
द्वितीया
कषितव्यम्
कषितव्यौ
कषितव्यान्
तृतीया
कषितव्येन
कषितव्याभ्याम्
कषितव्यैः
चतुर्थी
कषितव्याय
कषितव्याभ्याम्
कषितव्येभ्यः
पञ्चमी
कषितव्यात् / कषितव्याद्
कषितव्याभ्याम्
कषितव्येभ्यः
षष्ठी
कषितव्यस्य
कषितव्ययोः
कषितव्यानाम्
सप्तमी
कषितव्ये
कषितव्ययोः
कषितव्येषु
 
एक
द्वि
बहु
प्रथमा
कषितव्यः
कषितव्यौ
कषितव्याः
सम्बोधन
कषितव्य
कषितव्यौ
कषितव्याः
द्वितीया
कषितव्यम्
कषितव्यौ
कषितव्यान्
तृतीया
कषितव्येन
कषितव्याभ्याम्
कषितव्यैः
चतुर्थी
कषितव्याय
कषितव्याभ्याम्
कषितव्येभ्यः
पञ्चमी
कषितव्यात् / कषितव्याद्
कषितव्याभ्याम्
कषितव्येभ्यः
षष्ठी
कषितव्यस्य
कषितव्ययोः
कषितव्यानाम्
सप्तमी
कषितव्ये
कषितव्ययोः
कषितव्येषु


अन्याः