कषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कषणीयः
कषणीयौ
कषणीयाः
सम्बोधन
कषणीय
कषणीयौ
कषणीयाः
द्वितीया
कषणीयम्
कषणीयौ
कषणीयान्
तृतीया
कषणीयेन
कषणीयाभ्याम्
कषणीयैः
चतुर्थी
कषणीयाय
कषणीयाभ्याम्
कषणीयेभ्यः
पञ्चमी
कषणीयात् / कषणीयाद्
कषणीयाभ्याम्
कषणीयेभ्यः
षष्ठी
कषणीयस्य
कषणीययोः
कषणीयानाम्
सप्तमी
कषणीये
कषणीययोः
कषणीयेषु
 
एक
द्वि
बहु
प्रथमा
कषणीयः
कषणीयौ
कषणीयाः
सम्बोधन
कषणीय
कषणीयौ
कषणीयाः
द्वितीया
कषणीयम्
कषणीयौ
कषणीयान्
तृतीया
कषणीयेन
कषणीयाभ्याम्
कषणीयैः
चतुर्थी
कषणीयाय
कषणीयाभ्याम्
कषणीयेभ्यः
पञ्चमी
कषणीयात् / कषणीयाद्
कषणीयाभ्याम्
कषणीयेभ्यः
षष्ठी
कषणीयस्य
कषणीययोः
कषणीयानाम्
सप्तमी
कषणीये
कषणीययोः
कषणीयेषु


अन्याः