कश्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कश्यः
कश्यौ
कश्याः
सम्बोधन
कश्य
कश्यौ
कश्याः
द्वितीया
कश्यम्
कश्यौ
कश्यान्
तृतीया
कश्येन
कश्याभ्याम्
कश्यैः
चतुर्थी
कश्याय
कश्याभ्याम्
कश्येभ्यः
पञ्चमी
कश्यात् / कश्याद्
कश्याभ्याम्
कश्येभ्यः
षष्ठी
कश्यस्य
कश्ययोः
कश्यानाम्
सप्तमी
कश्ये
कश्ययोः
कश्येषु
 
एक
द्वि
बहु
प्रथमा
कश्यः
कश्यौ
कश्याः
सम्बोधन
कश्य
कश्यौ
कश्याः
द्वितीया
कश्यम्
कश्यौ
कश्यान्
तृतीया
कश्येन
कश्याभ्याम्
कश्यैः
चतुर्थी
कश्याय
कश्याभ्याम्
कश्येभ्यः
पञ्चमी
कश्यात् / कश्याद्
कश्याभ्याम्
कश्येभ्यः
षष्ठी
कश्यस्य
कश्ययोः
कश्यानाम्
सप्तमी
कश्ये
कश्ययोः
कश्येषु


अन्याः