कव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कवः
कवौ
कवाः
सम्बोधन
कव
कवौ
कवाः
द्वितीया
कवम्
कवौ
कवान्
तृतीया
कवेन
कवाभ्याम्
कवैः
चतुर्थी
कवाय
कवाभ्याम्
कवेभ्यः
पञ्चमी
कवात् / कवाद्
कवाभ्याम्
कवेभ्यः
षष्ठी
कवस्य
कवयोः
कवानाम्
सप्तमी
कवे
कवयोः
कवेषु
 
एक
द्वि
बहु
प्रथमा
कवः
कवौ
कवाः
सम्बोधन
कव
कवौ
कवाः
द्वितीया
कवम्
कवौ
कवान्
तृतीया
कवेन
कवाभ्याम्
कवैः
चतुर्थी
कवाय
कवाभ्याम्
कवेभ्यः
पञ्चमी
कवात् / कवाद्
कवाभ्याम्
कवेभ्यः
षष्ठी
कवस्य
कवयोः
कवानाम्
सप्तमी
कवे
कवयोः
कवेषु


अन्याः