कवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कवमानः
कवमानौ
कवमानाः
सम्बोधन
कवमान
कवमानौ
कवमानाः
द्वितीया
कवमानम्
कवमानौ
कवमानान्
तृतीया
कवमानेन
कवमानाभ्याम्
कवमानैः
चतुर्थी
कवमानाय
कवमानाभ्याम्
कवमानेभ्यः
पञ्चमी
कवमानात् / कवमानाद्
कवमानाभ्याम्
कवमानेभ्यः
षष्ठी
कवमानस्य
कवमानयोः
कवमानानाम्
सप्तमी
कवमाने
कवमानयोः
कवमानेषु
 
एक
द्वि
बहु
प्रथमा
कवमानः
कवमानौ
कवमानाः
सम्बोधन
कवमान
कवमानौ
कवमानाः
द्वितीया
कवमानम्
कवमानौ
कवमानान्
तृतीया
कवमानेन
कवमानाभ्याम्
कवमानैः
चतुर्थी
कवमानाय
कवमानाभ्याम्
कवमानेभ्यः
पञ्चमी
कवमानात् / कवमानाद्
कवमानाभ्याम्
कवमानेभ्यः
षष्ठी
कवमानस्य
कवमानयोः
कवमानानाम्
सप्तमी
कवमाने
कवमानयोः
कवमानेषु


अन्याः