कवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कवनीयः
कवनीयौ
कवनीयाः
सम्बोधन
कवनीय
कवनीयौ
कवनीयाः
द्वितीया
कवनीयम्
कवनीयौ
कवनीयान्
तृतीया
कवनीयेन
कवनीयाभ्याम्
कवनीयैः
चतुर्थी
कवनीयाय
कवनीयाभ्याम्
कवनीयेभ्यः
पञ्चमी
कवनीयात् / कवनीयाद्
कवनीयाभ्याम्
कवनीयेभ्यः
षष्ठी
कवनीयस्य
कवनीययोः
कवनीयानाम्
सप्तमी
कवनीये
कवनीययोः
कवनीयेषु
 
एक
द्वि
बहु
प्रथमा
कवनीयः
कवनीयौ
कवनीयाः
सम्बोधन
कवनीय
कवनीयौ
कवनीयाः
द्वितीया
कवनीयम्
कवनीयौ
कवनीयान्
तृतीया
कवनीयेन
कवनीयाभ्याम्
कवनीयैः
चतुर्थी
कवनीयाय
कवनीयाभ्याम्
कवनीयेभ्यः
पञ्चमी
कवनीयात् / कवनीयाद्
कवनीयाभ्याम्
कवनीयेभ्यः
षष्ठी
कवनीयस्य
कवनीययोः
कवनीयानाम्
सप्तमी
कवनीये
कवनीययोः
कवनीयेषु


अन्याः