कल्ल्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्ल्यः
कल्ल्यौ
कल्ल्याः
सम्बोधन
कल्ल्य
कल्ल्यौ
कल्ल्याः
द्वितीया
कल्ल्यम्
कल्ल्यौ
कल्ल्यान्
तृतीया
कल्ल्येन
कल्ल्याभ्याम्
कल्ल्यैः
चतुर्थी
कल्ल्याय
कल्ल्याभ्याम्
कल्ल्येभ्यः
पञ्चमी
कल्ल्यात् / कल्ल्याद्
कल्ल्याभ्याम्
कल्ल्येभ्यः
षष्ठी
कल्ल्यस्य
कल्ल्ययोः
कल्ल्यानाम्
सप्तमी
कल्ल्ये
कल्ल्ययोः
कल्ल्येषु
 
एक
द्वि
बहु
प्रथमा
कल्ल्यः
कल्ल्यौ
कल्ल्याः
सम्बोधन
कल्ल्य
कल्ल्यौ
कल्ल्याः
द्वितीया
कल्ल्यम्
कल्ल्यौ
कल्ल्यान्
तृतीया
कल्ल्येन
कल्ल्याभ्याम्
कल्ल्यैः
चतुर्थी
कल्ल्याय
कल्ल्याभ्याम्
कल्ल्येभ्यः
पञ्चमी
कल्ल्यात् / कल्ल्याद्
कल्ल्याभ्याम्
कल्ल्येभ्यः
षष्ठी
कल्ल्यस्य
कल्ल्ययोः
कल्ल्यानाम्
सप्तमी
कल्ल्ये
कल्ल्ययोः
कल्ल्येषु


अन्याः