कल्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्यः
कल्यौ
कल्याः
सम्बोधन
कल्य
कल्यौ
कल्याः
द्वितीया
कल्यम्
कल्यौ
कल्यान्
तृतीया
कल्येन
कल्याभ्याम्
कल्यैः
चतुर्थी
कल्याय
कल्याभ्याम्
कल्येभ्यः
पञ्चमी
कल्यात् / कल्याद्
कल्याभ्याम्
कल्येभ्यः
षष्ठी
कल्यस्य
कल्ययोः
कल्यानाम्
सप्तमी
कल्ये
कल्ययोः
कल्येषु
 
एक
द्वि
बहु
प्रथमा
कल्यः
कल्यौ
कल्याः
सम्बोधन
कल्य
कल्यौ
कल्याः
द्वितीया
कल्यम्
कल्यौ
कल्यान्
तृतीया
कल्येन
कल्याभ्याम्
कल्यैः
चतुर्थी
कल्याय
कल्याभ्याम्
कल्येभ्यः
पञ्चमी
कल्यात् / कल्याद्
कल्याभ्याम्
कल्येभ्यः
षष्ठी
कल्यस्य
कल्ययोः
कल्यानाम्
सप्तमी
कल्ये
कल्ययोः
कल्येषु


अन्याः