कल्प्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्प्यः
कल्प्यौ
कल्प्याः
सम्बोधन
कल्प्य
कल्प्यौ
कल्प्याः
द्वितीया
कल्प्यम्
कल्प्यौ
कल्प्यान्
तृतीया
कल्प्येन
कल्प्याभ्याम्
कल्प्यैः
चतुर्थी
कल्प्याय
कल्प्याभ्याम्
कल्प्येभ्यः
पञ्चमी
कल्प्यात् / कल्प्याद्
कल्प्याभ्याम्
कल्प्येभ्यः
षष्ठी
कल्प्यस्य
कल्प्ययोः
कल्प्यानाम्
सप्तमी
कल्प्ये
कल्प्ययोः
कल्प्येषु
 
एक
द्वि
बहु
प्रथमा
कल्प्यः
कल्प्यौ
कल्प्याः
सम्बोधन
कल्प्य
कल्प्यौ
कल्प्याः
द्वितीया
कल्प्यम्
कल्प्यौ
कल्प्यान्
तृतीया
कल्प्येन
कल्प्याभ्याम्
कल्प्यैः
चतुर्थी
कल्प्याय
कल्प्याभ्याम्
कल्प्येभ्यः
पञ्चमी
कल्प्यात् / कल्प्याद्
कल्प्याभ्याम्
कल्प्येभ्यः
षष्ठी
कल्प्यस्य
कल्प्ययोः
कल्प्यानाम्
सप्तमी
कल्प्ये
कल्प्ययोः
कल्प्येषु


अन्याः