कल्पितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्पितव्यः
कल्पितव्यौ
कल्पितव्याः
सम्बोधन
कल्पितव्य
कल्पितव्यौ
कल्पितव्याः
द्वितीया
कल्पितव्यम्
कल्पितव्यौ
कल्पितव्यान्
तृतीया
कल्पितव्येन
कल्पितव्याभ्याम्
कल्पितव्यैः
चतुर्थी
कल्पितव्याय
कल्पितव्याभ्याम्
कल्पितव्येभ्यः
पञ्चमी
कल्पितव्यात् / कल्पितव्याद्
कल्पितव्याभ्याम्
कल्पितव्येभ्यः
षष्ठी
कल्पितव्यस्य
कल्पितव्ययोः
कल्पितव्यानाम्
सप्तमी
कल्पितव्ये
कल्पितव्ययोः
कल्पितव्येषु
 
एक
द्वि
बहु
प्रथमा
कल्पितव्यः
कल्पितव्यौ
कल्पितव्याः
सम्बोधन
कल्पितव्य
कल्पितव्यौ
कल्पितव्याः
द्वितीया
कल्पितव्यम्
कल्पितव्यौ
कल्पितव्यान्
तृतीया
कल्पितव्येन
कल्पितव्याभ्याम्
कल्पितव्यैः
चतुर्थी
कल्पितव्याय
कल्पितव्याभ्याम्
कल्पितव्येभ्यः
पञ्चमी
कल्पितव्यात् / कल्पितव्याद्
कल्पितव्याभ्याम्
कल्पितव्येभ्यः
षष्ठी
कल्पितव्यस्य
कल्पितव्ययोः
कल्पितव्यानाम्
सप्तमी
कल्पितव्ये
कल्पितव्ययोः
कल्पितव्येषु


अन्याः