कल्पक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कल्पकः
कल्पकौ
कल्पकाः
सम्बोधन
कल्पक
कल्पकौ
कल्पकाः
द्वितीया
कल्पकम्
कल्पकौ
कल्पकान्
तृतीया
कल्पकेन
कल्पकाभ्याम्
कल्पकैः
चतुर्थी
कल्पकाय
कल्पकाभ्याम्
कल्पकेभ्यः
पञ्चमी
कल्पकात् / कल्पकाद्
कल्पकाभ्याम्
कल्पकेभ्यः
षष्ठी
कल्पकस्य
कल्पकयोः
कल्पकानाम्
सप्तमी
कल्पके
कल्पकयोः
कल्पकेषु
 
एक
द्वि
बहु
प्रथमा
कल्पकः
कल्पकौ
कल्पकाः
सम्बोधन
कल्पक
कल्पकौ
कल्पकाः
द्वितीया
कल्पकम्
कल्पकौ
कल्पकान्
तृतीया
कल्पकेन
कल्पकाभ्याम्
कल्पकैः
चतुर्थी
कल्पकाय
कल्पकाभ्याम्
कल्पकेभ्यः
पञ्चमी
कल्पकात् / कल्पकाद्
कल्पकाभ्याम्
कल्पकेभ्यः
षष्ठी
कल्पकस्य
कल्पकयोः
कल्पकानाम्
सप्तमी
कल्पके
कल्पकयोः
कल्पकेषु


अन्याः