कलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कलितव्यः
कलितव्यौ
कलितव्याः
सम्बोधन
कलितव्य
कलितव्यौ
कलितव्याः
द्वितीया
कलितव्यम्
कलितव्यौ
कलितव्यान्
तृतीया
कलितव्येन
कलितव्याभ्याम्
कलितव्यैः
चतुर्थी
कलितव्याय
कलितव्याभ्याम्
कलितव्येभ्यः
पञ्चमी
कलितव्यात् / कलितव्याद्
कलितव्याभ्याम्
कलितव्येभ्यः
षष्ठी
कलितव्यस्य
कलितव्ययोः
कलितव्यानाम्
सप्तमी
कलितव्ये
कलितव्ययोः
कलितव्येषु
 
एक
द्वि
बहु
प्रथमा
कलितव्यः
कलितव्यौ
कलितव्याः
सम्बोधन
कलितव्य
कलितव्यौ
कलितव्याः
द्वितीया
कलितव्यम्
कलितव्यौ
कलितव्यान्
तृतीया
कलितव्येन
कलितव्याभ्याम्
कलितव्यैः
चतुर्थी
कलितव्याय
कलितव्याभ्याम्
कलितव्येभ्यः
पञ्चमी
कलितव्यात् / कलितव्याद्
कलितव्याभ्याम्
कलितव्येभ्यः
षष्ठी
कलितव्यस्य
कलितव्ययोः
कलितव्यानाम्
सप्तमी
कलितव्ये
कलितव्ययोः
कलितव्येषु


अन्याः