कलिङ्ग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कलिङ्गः
कलिङ्गौ
कलिङ्गाः
सम्बोधन
कलिङ्ग
कलिङ्गौ
कलिङ्गाः
द्वितीया
कलिङ्गम्
कलिङ्गौ
कलिङ्गान्
तृतीया
कलिङ्गेन
कलिङ्गाभ्याम्
कलिङ्गैः
चतुर्थी
कलिङ्गाय
कलिङ्गाभ्याम्
कलिङ्गेभ्यः
पञ्चमी
कलिङ्गात् / कलिङ्गाद्
कलिङ्गाभ्याम्
कलिङ्गेभ्यः
षष्ठी
कलिङ्गस्य
कलिङ्गयोः
कलिङ्गानाम्
सप्तमी
कलिङ्गे
कलिङ्गयोः
कलिङ्गेषु
 
एक
द्वि
बहु
प्रथमा
कलिङ्गः
कलिङ्गौ
कलिङ्गाः
सम्बोधन
कलिङ्ग
कलिङ्गौ
कलिङ्गाः
द्वितीया
कलिङ्गम्
कलिङ्गौ
कलिङ्गान्
तृतीया
कलिङ्गेन
कलिङ्गाभ्याम्
कलिङ्गैः
चतुर्थी
कलिङ्गाय
कलिङ्गाभ्याम्
कलिङ्गेभ्यः
पञ्चमी
कलिङ्गात् / कलिङ्गाद्
कलिङ्गाभ्याम्
कलिङ्गेभ्यः
षष्ठी
कलिङ्गस्य
कलिङ्गयोः
कलिङ्गानाम्
सप्तमी
कलिङ्गे
कलिङ्गयोः
कलिङ्गेषु