कर्ष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्षः
कर्षौ
कर्षाः
सम्बोधन
कर्ष
कर्षौ
कर्षाः
द्वितीया
कर्षम्
कर्षौ
कर्षान्
तृतीया
कर्षेण
कर्षाभ्याम्
कर्षैः
चतुर्थी
कर्षाय
कर्षाभ्याम्
कर्षेभ्यः
पञ्चमी
कर्षात् / कर्षाद्
कर्षाभ्याम्
कर्षेभ्यः
षष्ठी
कर्षस्य
कर्षयोः
कर्षाणाम्
सप्तमी
कर्षे
कर्षयोः
कर्षेषु
 
एक
द्वि
बहु
प्रथमा
कर्षः
कर्षौ
कर्षाः
सम्बोधन
कर्ष
कर्षौ
कर्षाः
द्वितीया
कर्षम्
कर्षौ
कर्षान्
तृतीया
कर्षेण
कर्षाभ्याम्
कर्षैः
चतुर्थी
कर्षाय
कर्षाभ्याम्
कर्षेभ्यः
पञ्चमी
कर्षात् / कर्षाद्
कर्षाभ्याम्
कर्षेभ्यः
षष्ठी
कर्षस्य
कर्षयोः
कर्षाणाम्
सप्तमी
कर्षे
कर्षयोः
कर्षेषु