कर्ष्टव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्ष्टव्यः
कर्ष्टव्यौ
कर्ष्टव्याः
सम्बोधन
कर्ष्टव्य
कर्ष्टव्यौ
कर्ष्टव्याः
द्वितीया
कर्ष्टव्यम्
कर्ष्टव्यौ
कर्ष्टव्यान्
तृतीया
कर्ष्टव्येन
कर्ष्टव्याभ्याम्
कर्ष्टव्यैः
चतुर्थी
कर्ष्टव्याय
कर्ष्टव्याभ्याम्
कर्ष्टव्येभ्यः
पञ्चमी
कर्ष्टव्यात् / कर्ष्टव्याद्
कर्ष्टव्याभ्याम्
कर्ष्टव्येभ्यः
षष्ठी
कर्ष्टव्यस्य
कर्ष्टव्ययोः
कर्ष्टव्यानाम्
सप्तमी
कर्ष्टव्ये
कर्ष्टव्ययोः
कर्ष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
कर्ष्टव्यः
कर्ष्टव्यौ
कर्ष्टव्याः
सम्बोधन
कर्ष्टव्य
कर्ष्टव्यौ
कर्ष्टव्याः
द्वितीया
कर्ष्टव्यम्
कर्ष्टव्यौ
कर्ष्टव्यान्
तृतीया
कर्ष्टव्येन
कर्ष्टव्याभ्याम्
कर्ष्टव्यैः
चतुर्थी
कर्ष्टव्याय
कर्ष्टव्याभ्याम्
कर्ष्टव्येभ्यः
पञ्चमी
कर्ष्टव्यात् / कर्ष्टव्याद्
कर्ष्टव्याभ्याम्
कर्ष्टव्येभ्यः
षष्ठी
कर्ष्टव्यस्य
कर्ष्टव्ययोः
कर्ष्टव्यानाम्
सप्तमी
कर्ष्टव्ये
कर्ष्टव्ययोः
कर्ष्टव्येषु


अन्याः